Declension table of ?bhiṣajyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhiṣajyiṣyamāṇam bhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇāni
Vocativebhiṣajyiṣyamāṇa bhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇāni
Accusativebhiṣajyiṣyamāṇam bhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇāni
Instrumentalbhiṣajyiṣyamāṇena bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇaiḥ
Dativebhiṣajyiṣyamāṇāya bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇebhyaḥ
Ablativebhiṣajyiṣyamāṇāt bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇebhyaḥ
Genitivebhiṣajyiṣyamāṇasya bhiṣajyiṣyamāṇayoḥ bhiṣajyiṣyamāṇānām
Locativebhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇayoḥ bhiṣajyiṣyamāṇeṣu

Compound bhiṣajyiṣyamāṇa -

Adverb -bhiṣajyiṣyamāṇam -bhiṣajyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria