Declension table of ?bhiṣajyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhiṣajyiṣyamāṇaḥ bhiṣajyiṣyamāṇau bhiṣajyiṣyamāṇāḥ
Vocativebhiṣajyiṣyamāṇa bhiṣajyiṣyamāṇau bhiṣajyiṣyamāṇāḥ
Accusativebhiṣajyiṣyamāṇam bhiṣajyiṣyamāṇau bhiṣajyiṣyamāṇān
Instrumentalbhiṣajyiṣyamāṇena bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇaiḥ bhiṣajyiṣyamāṇebhiḥ
Dativebhiṣajyiṣyamāṇāya bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇebhyaḥ
Ablativebhiṣajyiṣyamāṇāt bhiṣajyiṣyamāṇābhyām bhiṣajyiṣyamāṇebhyaḥ
Genitivebhiṣajyiṣyamāṇasya bhiṣajyiṣyamāṇayoḥ bhiṣajyiṣyamāṇānām
Locativebhiṣajyiṣyamāṇe bhiṣajyiṣyamāṇayoḥ bhiṣajyiṣyamāṇeṣu

Compound bhiṣajyiṣyamāṇa -

Adverb -bhiṣajyiṣyamāṇam -bhiṣajyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria