Declension table of ?bhiṣajyat

Deva

NeuterSingularDualPlural
Nominativebhiṣajyat bhiṣajyantī bhiṣajyatī bhiṣajyanti
Vocativebhiṣajyat bhiṣajyantī bhiṣajyatī bhiṣajyanti
Accusativebhiṣajyat bhiṣajyantī bhiṣajyatī bhiṣajyanti
Instrumentalbhiṣajyatā bhiṣajyadbhyām bhiṣajyadbhiḥ
Dativebhiṣajyate bhiṣajyadbhyām bhiṣajyadbhyaḥ
Ablativebhiṣajyataḥ bhiṣajyadbhyām bhiṣajyadbhyaḥ
Genitivebhiṣajyataḥ bhiṣajyatoḥ bhiṣajyatām
Locativebhiṣajyati bhiṣajyatoḥ bhiṣajyatsu

Adverb -bhiṣajyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria