Declension table of bhiṣajya

Deva

NeuterSingularDualPlural
Nominativebhiṣajyam bhiṣajye bhiṣajyāni
Vocativebhiṣajya bhiṣajye bhiṣajyāni
Accusativebhiṣajyam bhiṣajye bhiṣajyāni
Instrumentalbhiṣajyena bhiṣajyābhyām bhiṣajyaiḥ
Dativebhiṣajyāya bhiṣajyābhyām bhiṣajyebhyaḥ
Ablativebhiṣajyāt bhiṣajyābhyām bhiṣajyebhyaḥ
Genitivebhiṣajyasya bhiṣajyayoḥ bhiṣajyānām
Locativebhiṣajye bhiṣajyayoḥ bhiṣajyeṣu

Compound bhiṣajya -

Adverb -bhiṣajyam -bhiṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria