Declension table of ?bhettavya

Deva

NeuterSingularDualPlural
Nominativebhettavyam bhettavye bhettavyāni
Vocativebhettavya bhettavye bhettavyāni
Accusativebhettavyam bhettavye bhettavyāni
Instrumentalbhettavyena bhettavyābhyām bhettavyaiḥ
Dativebhettavyāya bhettavyābhyām bhettavyebhyaḥ
Ablativebhettavyāt bhettavyābhyām bhettavyebhyaḥ
Genitivebhettavyasya bhettavyayoḥ bhettavyānām
Locativebhettavye bhettavyayoḥ bhettavyeṣu

Compound bhettavya -

Adverb -bhettavyam -bhettavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria