Declension table of ?bhettavya

Deva

MasculineSingularDualPlural
Nominativebhettavyaḥ bhettavyau bhettavyāḥ
Vocativebhettavya bhettavyau bhettavyāḥ
Accusativebhettavyam bhettavyau bhettavyān
Instrumentalbhettavyena bhettavyābhyām bhettavyaiḥ bhettavyebhiḥ
Dativebhettavyāya bhettavyābhyām bhettavyebhyaḥ
Ablativebhettavyāt bhettavyābhyām bhettavyebhyaḥ
Genitivebhettavyasya bhettavyayoḥ bhettavyānām
Locativebhettavye bhettavyayoḥ bhettavyeṣu

Compound bhettavya -

Adverb -bhettavyam -bhettavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria