Declension table of bhetavya

Deva

NeuterSingularDualPlural
Nominativebhetavyam bhetavye bhetavyāni
Vocativebhetavya bhetavye bhetavyāni
Accusativebhetavyam bhetavye bhetavyāni
Instrumentalbhetavyena bhetavyābhyām bhetavyaiḥ
Dativebhetavyāya bhetavyābhyām bhetavyebhyaḥ
Ablativebhetavyāt bhetavyābhyām bhetavyebhyaḥ
Genitivebhetavyasya bhetavyayoḥ bhetavyānām
Locativebhetavye bhetavyayoḥ bhetavyeṣu

Compound bhetavya -

Adverb -bhetavyam -bhetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria