Declension table of bheruṇḍa

Deva

NeuterSingularDualPlural
Nominativebheruṇḍam bheruṇḍe bheruṇḍāni
Vocativebheruṇḍa bheruṇḍe bheruṇḍāni
Accusativebheruṇḍam bheruṇḍe bheruṇḍāni
Instrumentalbheruṇḍena bheruṇḍābhyām bheruṇḍaiḥ
Dativebheruṇḍāya bheruṇḍābhyām bheruṇḍebhyaḥ
Ablativebheruṇḍāt bheruṇḍābhyām bheruṇḍebhyaḥ
Genitivebheruṇḍasya bheruṇḍayoḥ bheruṇḍānām
Locativebheruṇḍe bheruṇḍayoḥ bheruṇḍeṣu

Compound bheruṇḍa -

Adverb -bheruṇḍam -bheruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria