सुबन्तावली ?भेरीस्वनमहास्वना

Roma

स्त्रीएकद्विबहु
प्रथमाभेरीस्वनमहास्वना भेरीस्वनमहास्वने भेरीस्वनमहास्वनाः
सम्बोधनम्भेरीस्वनमहास्वने भेरीस्वनमहास्वने भेरीस्वनमहास्वनाः
द्वितीयाभेरीस्वनमहास्वनाम् भेरीस्वनमहास्वने भेरीस्वनमहास्वनाः
तृतीयाभेरीस्वनमहास्वनया भेरीस्वनमहास्वनाभ्याम् भेरीस्वनमहास्वनाभिः
चतुर्थीभेरीस्वनमहास्वनायै भेरीस्वनमहास्वनाभ्याम् भेरीस्वनमहास्वनाभ्यः
पञ्चमीभेरीस्वनमहास्वनायाः भेरीस्वनमहास्वनाभ्याम् भेरीस्वनमहास्वनाभ्यः
षष्ठीभेरीस्वनमहास्वनायाः भेरीस्वनमहास्वनयोः भेरीस्वनमहास्वनानाम्
सप्तमीभेरीस्वनमहास्वनायाम् भेरीस्वनमहास्वनयोः भेरीस्वनमहास्वनासु

अव्यय ॰भेरीस्वनमहास्वनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria