Declension table of ?bhejuṣī

Deva

FeminineSingularDualPlural
Nominativebhejuṣī bhejuṣyau bhejuṣyaḥ
Vocativebhejuṣi bhejuṣyau bhejuṣyaḥ
Accusativebhejuṣīm bhejuṣyau bhejuṣīḥ
Instrumentalbhejuṣyā bhejuṣībhyām bhejuṣībhiḥ
Dativebhejuṣyai bhejuṣībhyām bhejuṣībhyaḥ
Ablativebhejuṣyāḥ bhejuṣībhyām bhejuṣībhyaḥ
Genitivebhejuṣyāḥ bhejuṣyoḥ bhejuṣīṇām
Locativebhejuṣyām bhejuṣyoḥ bhejuṣīṣu

Compound bhejuṣi - bhejuṣī -

Adverb -bhejuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria