Declension table of ?bhejivas

Deva

NeuterSingularDualPlural
Nominativebhejivat bhejuṣī bhejivāṃsi
Vocativebhejivat bhejuṣī bhejivāṃsi
Accusativebhejivat bhejuṣī bhejivāṃsi
Instrumentalbhejuṣā bhejivadbhyām bhejivadbhiḥ
Dativebhejuṣe bhejivadbhyām bhejivadbhyaḥ
Ablativebhejuṣaḥ bhejivadbhyām bhejivadbhyaḥ
Genitivebhejuṣaḥ bhejuṣoḥ bhejuṣām
Locativebhejuṣi bhejuṣoḥ bhejivatsu

Compound bhejivat -

Adverb -bhejivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria