Declension table of ?bhedyamāna

Deva

NeuterSingularDualPlural
Nominativebhedyamānam bhedyamāne bhedyamānāni
Vocativebhedyamāna bhedyamāne bhedyamānāni
Accusativebhedyamānam bhedyamāne bhedyamānāni
Instrumentalbhedyamānena bhedyamānābhyām bhedyamānaiḥ
Dativebhedyamānāya bhedyamānābhyām bhedyamānebhyaḥ
Ablativebhedyamānāt bhedyamānābhyām bhedyamānebhyaḥ
Genitivebhedyamānasya bhedyamānayoḥ bhedyamānānām
Locativebhedyamāne bhedyamānayoḥ bhedyamāneṣu

Compound bhedyamāna -

Adverb -bhedyamānam -bhedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria