Declension table of ?bhedyamāna

Deva

MasculineSingularDualPlural
Nominativebhedyamānaḥ bhedyamānau bhedyamānāḥ
Vocativebhedyamāna bhedyamānau bhedyamānāḥ
Accusativebhedyamānam bhedyamānau bhedyamānān
Instrumentalbhedyamānena bhedyamānābhyām bhedyamānaiḥ bhedyamānebhiḥ
Dativebhedyamānāya bhedyamānābhyām bhedyamānebhyaḥ
Ablativebhedyamānāt bhedyamānābhyām bhedyamānebhyaḥ
Genitivebhedyamānasya bhedyamānayoḥ bhedyamānānām
Locativebhedyamāne bhedyamānayoḥ bhedyamāneṣu

Compound bhedyamāna -

Adverb -bhedyamānam -bhedyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria