Declension table of bhedya

Deva

NeuterSingularDualPlural
Nominativebhedyam bhedye bhedyāni
Vocativebhedya bhedye bhedyāni
Accusativebhedyam bhedye bhedyāni
Instrumentalbhedyena bhedyābhyām bhedyaiḥ
Dativebhedyāya bhedyābhyām bhedyebhyaḥ
Ablativebhedyāt bhedyābhyām bhedyebhyaḥ
Genitivebhedyasya bhedyayoḥ bhedyānām
Locativebhedye bhedyayoḥ bhedyeṣu

Compound bhedya -

Adverb -bhedyam -bhedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria