Declension table of ?bheditva

Deva

NeuterSingularDualPlural
Nominativebheditvam bheditve bheditvāni
Vocativebheditva bheditve bheditvāni
Accusativebheditvam bheditve bheditvāni
Instrumentalbheditvena bheditvābhyām bheditvaiḥ
Dativebheditvāya bheditvābhyām bheditvebhyaḥ
Ablativebheditvāt bheditvābhyām bheditvebhyaḥ
Genitivebheditvasya bheditvayoḥ bheditvānām
Locativebheditve bheditvayoḥ bheditveṣu

Compound bheditva -

Adverb -bheditvam -bheditvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria