Declension table of ?bheditavatī

Deva

FeminineSingularDualPlural
Nominativebheditavatī bheditavatyau bheditavatyaḥ
Vocativebheditavati bheditavatyau bheditavatyaḥ
Accusativebheditavatīm bheditavatyau bheditavatīḥ
Instrumentalbheditavatyā bheditavatībhyām bheditavatībhiḥ
Dativebheditavatyai bheditavatībhyām bheditavatībhyaḥ
Ablativebheditavatyāḥ bheditavatībhyām bheditavatībhyaḥ
Genitivebheditavatyāḥ bheditavatyoḥ bheditavatīnām
Locativebheditavatyām bheditavatyoḥ bheditavatīṣu

Compound bheditavati - bheditavatī -

Adverb -bheditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria