Declension table of ?bheditavat

Deva

NeuterSingularDualPlural
Nominativebheditavat bheditavantī bheditavatī bheditavanti
Vocativebheditavat bheditavantī bheditavatī bheditavanti
Accusativebheditavat bheditavantī bheditavatī bheditavanti
Instrumentalbheditavatā bheditavadbhyām bheditavadbhiḥ
Dativebheditavate bheditavadbhyām bheditavadbhyaḥ
Ablativebheditavataḥ bheditavadbhyām bheditavadbhyaḥ
Genitivebheditavataḥ bheditavatoḥ bheditavatām
Locativebheditavati bheditavatoḥ bheditavatsu

Adverb -bheditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria