Declension table of ?bhedita

Deva

NeuterSingularDualPlural
Nominativebheditam bhedite bheditāni
Vocativebhedita bhedite bheditāni
Accusativebheditam bhedite bheditāni
Instrumentalbheditena bheditābhyām bheditaiḥ
Dativebheditāya bheditābhyām bheditebhyaḥ
Ablativebheditāt bheditābhyām bheditebhyaḥ
Genitivebheditasya bheditayoḥ bheditānām
Locativebhedite bheditayoḥ bhediteṣu

Compound bhedita -

Adverb -bheditam -bheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria