Declension table of ?bhedayitavya

Deva

NeuterSingularDualPlural
Nominativebhedayitavyam bhedayitavye bhedayitavyāni
Vocativebhedayitavya bhedayitavye bhedayitavyāni
Accusativebhedayitavyam bhedayitavye bhedayitavyāni
Instrumentalbhedayitavyena bhedayitavyābhyām bhedayitavyaiḥ
Dativebhedayitavyāya bhedayitavyābhyām bhedayitavyebhyaḥ
Ablativebhedayitavyāt bhedayitavyābhyām bhedayitavyebhyaḥ
Genitivebhedayitavyasya bhedayitavyayoḥ bhedayitavyānām
Locativebhedayitavye bhedayitavyayoḥ bhedayitavyeṣu

Compound bhedayitavya -

Adverb -bhedayitavyam -bhedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria