Declension table of ?bhedayitavya

Deva

MasculineSingularDualPlural
Nominativebhedayitavyaḥ bhedayitavyau bhedayitavyāḥ
Vocativebhedayitavya bhedayitavyau bhedayitavyāḥ
Accusativebhedayitavyam bhedayitavyau bhedayitavyān
Instrumentalbhedayitavyena bhedayitavyābhyām bhedayitavyaiḥ bhedayitavyebhiḥ
Dativebhedayitavyāya bhedayitavyābhyām bhedayitavyebhyaḥ
Ablativebhedayitavyāt bhedayitavyābhyām bhedayitavyebhyaḥ
Genitivebhedayitavyasya bhedayitavyayoḥ bhedayitavyānām
Locativebhedayitavye bhedayitavyayoḥ bhedayitavyeṣu

Compound bhedayitavya -

Adverb -bhedayitavyam -bhedayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria