सुबन्तावली ?भेदयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभेदयिष्यन्ती भेदयिष्यन्त्यौ भेदयिष्यन्त्यः
सम्बोधनम्भेदयिष्यन्ति भेदयिष्यन्त्यौ भेदयिष्यन्त्यः
द्वितीयाभेदयिष्यन्तीम् भेदयिष्यन्त्यौ भेदयिष्यन्तीः
तृतीयाभेदयिष्यन्त्या भेदयिष्यन्तीभ्याम् भेदयिष्यन्तीभिः
चतुर्थीभेदयिष्यन्त्यै भेदयिष्यन्तीभ्याम् भेदयिष्यन्तीभ्यः
पञ्चमीभेदयिष्यन्त्याः भेदयिष्यन्तीभ्याम् भेदयिष्यन्तीभ्यः
षष्ठीभेदयिष्यन्त्याः भेदयिष्यन्त्योः भेदयिष्यन्तीनाम्
सप्तमीभेदयिष्यन्त्याम् भेदयिष्यन्त्योः भेदयिष्यन्तीषु

समास भेदयिष्यन्ति भेदयिष्यन्ती

अव्यय ॰भेदयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria