Declension table of ?bhedayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhedayiṣyamāṇā bhedayiṣyamāṇe bhedayiṣyamāṇāḥ
Vocativebhedayiṣyamāṇe bhedayiṣyamāṇe bhedayiṣyamāṇāḥ
Accusativebhedayiṣyamāṇām bhedayiṣyamāṇe bhedayiṣyamāṇāḥ
Instrumentalbhedayiṣyamāṇayā bhedayiṣyamāṇābhyām bhedayiṣyamāṇābhiḥ
Dativebhedayiṣyamāṇāyai bhedayiṣyamāṇābhyām bhedayiṣyamāṇābhyaḥ
Ablativebhedayiṣyamāṇāyāḥ bhedayiṣyamāṇābhyām bhedayiṣyamāṇābhyaḥ
Genitivebhedayiṣyamāṇāyāḥ bhedayiṣyamāṇayoḥ bhedayiṣyamāṇānām
Locativebhedayiṣyamāṇāyām bhedayiṣyamāṇayoḥ bhedayiṣyamāṇāsu

Adverb -bhedayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria