Declension table of ?bhedayat

Deva

MasculineSingularDualPlural
Nominativebhedayan bhedayantau bhedayantaḥ
Vocativebhedayan bhedayantau bhedayantaḥ
Accusativebhedayantam bhedayantau bhedayataḥ
Instrumentalbhedayatā bhedayadbhyām bhedayadbhiḥ
Dativebhedayate bhedayadbhyām bhedayadbhyaḥ
Ablativebhedayataḥ bhedayadbhyām bhedayadbhyaḥ
Genitivebhedayataḥ bhedayatoḥ bhedayatām
Locativebhedayati bhedayatoḥ bhedayatsu

Compound bhedayat -

Adverb -bhedayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria