Declension table of ?bhedayantī

Deva

FeminineSingularDualPlural
Nominativebhedayantī bhedayantyau bhedayantyaḥ
Vocativebhedayanti bhedayantyau bhedayantyaḥ
Accusativebhedayantīm bhedayantyau bhedayantīḥ
Instrumentalbhedayantyā bhedayantībhyām bhedayantībhiḥ
Dativebhedayantyai bhedayantībhyām bhedayantībhyaḥ
Ablativebhedayantyāḥ bhedayantībhyām bhedayantībhyaḥ
Genitivebhedayantyāḥ bhedayantyoḥ bhedayantīnām
Locativebhedayantyām bhedayantyoḥ bhedayantīṣu

Compound bhedayanti - bhedayantī -

Adverb -bhedayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria