Declension table of ?bhedayamāna

Deva

NeuterSingularDualPlural
Nominativebhedayamānam bhedayamāne bhedayamānāni
Vocativebhedayamāna bhedayamāne bhedayamānāni
Accusativebhedayamānam bhedayamāne bhedayamānāni
Instrumentalbhedayamānena bhedayamānābhyām bhedayamānaiḥ
Dativebhedayamānāya bhedayamānābhyām bhedayamānebhyaḥ
Ablativebhedayamānāt bhedayamānābhyām bhedayamānebhyaḥ
Genitivebhedayamānasya bhedayamānayoḥ bhedayamānānām
Locativebhedayamāne bhedayamānayoḥ bhedayamāneṣu

Compound bhedayamāna -

Adverb -bhedayamānam -bhedayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria