Declension table of ?bhedayamāna

Deva

MasculineSingularDualPlural
Nominativebhedayamānaḥ bhedayamānau bhedayamānāḥ
Vocativebhedayamāna bhedayamānau bhedayamānāḥ
Accusativebhedayamānam bhedayamānau bhedayamānān
Instrumentalbhedayamānena bhedayamānābhyām bhedayamānaiḥ bhedayamānebhiḥ
Dativebhedayamānāya bhedayamānābhyām bhedayamānebhyaḥ
Ablativebhedayamānāt bhedayamānābhyām bhedayamānebhyaḥ
Genitivebhedayamānasya bhedayamānayoḥ bhedayamānānām
Locativebhedayamāne bhedayamānayoḥ bhedayamāneṣu

Compound bhedayamāna -

Adverb -bhedayamānam -bhedayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria