Declension table of ?bhedavibhīṣikā

Deva

FeminineSingularDualPlural
Nominativebhedavibhīṣikā bhedavibhīṣike bhedavibhīṣikāḥ
Vocativebhedavibhīṣike bhedavibhīṣike bhedavibhīṣikāḥ
Accusativebhedavibhīṣikām bhedavibhīṣike bhedavibhīṣikāḥ
Instrumentalbhedavibhīṣikayā bhedavibhīṣikābhyām bhedavibhīṣikābhiḥ
Dativebhedavibhīṣikāyai bhedavibhīṣikābhyām bhedavibhīṣikābhyaḥ
Ablativebhedavibhīṣikāyāḥ bhedavibhīṣikābhyām bhedavibhīṣikābhyaḥ
Genitivebhedavibhīṣikāyāḥ bhedavibhīṣikayoḥ bhedavibhīṣikāṇām
Locativebhedavibhīṣikāyām bhedavibhīṣikayoḥ bhedavibhīṣikāsu

Adverb -bhedavibhīṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria