Declension table of bhedavāda

Deva

MasculineSingularDualPlural
Nominativebhedavādaḥ bhedavādau bhedavādāḥ
Vocativebhedavāda bhedavādau bhedavādāḥ
Accusativebhedavādam bhedavādau bhedavādān
Instrumentalbhedavādena bhedavādābhyām bhedavādaiḥ bhedavādebhiḥ
Dativebhedavādāya bhedavādābhyām bhedavādebhyaḥ
Ablativebhedavādāt bhedavādābhyām bhedavādebhyaḥ
Genitivebhedavādasya bhedavādayoḥ bhedavādānām
Locativebhedavāde bhedavādayoḥ bhedavādeṣu

Compound bhedavāda -

Adverb -bhedavādam -bhedavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria