Declension table of ?bhedakṛtā

Deva

FeminineSingularDualPlural
Nominativebhedakṛtā bhedakṛte bhedakṛtāḥ
Vocativebhedakṛte bhedakṛte bhedakṛtāḥ
Accusativebhedakṛtām bhedakṛte bhedakṛtāḥ
Instrumentalbhedakṛtayā bhedakṛtābhyām bhedakṛtābhiḥ
Dativebhedakṛtāyai bhedakṛtābhyām bhedakṛtābhyaḥ
Ablativebhedakṛtāyāḥ bhedakṛtābhyām bhedakṛtābhyaḥ
Genitivebhedakṛtāyāḥ bhedakṛtayoḥ bhedakṛtānām
Locativebhedakṛtāyām bhedakṛtayoḥ bhedakṛtāsu

Adverb -bhedakṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria