Declension table of bhedābhedavāda

Deva

MasculineSingularDualPlural
Nominativebhedābhedavādaḥ bhedābhedavādau bhedābhedavādāḥ
Vocativebhedābhedavāda bhedābhedavādau bhedābhedavādāḥ
Accusativebhedābhedavādam bhedābhedavādau bhedābhedavādān
Instrumentalbhedābhedavādena bhedābhedavādābhyām bhedābhedavādaiḥ bhedābhedavādebhiḥ
Dativebhedābhedavādāya bhedābhedavādābhyām bhedābhedavādebhyaḥ
Ablativebhedābhedavādāt bhedābhedavādābhyām bhedābhedavādebhyaḥ
Genitivebhedābhedavādasya bhedābhedavādayoḥ bhedābhedavādānām
Locativebhedābhedavāde bhedābhedavādayoḥ bhedābhedavādeṣu

Compound bhedābhedavāda -

Adverb -bhedābhedavādam -bhedābhedavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria