Declension table of ?bheṣajya

Deva

MasculineSingularDualPlural
Nominativebheṣajyaḥ bheṣajyau bheṣajyāḥ
Vocativebheṣajya bheṣajyau bheṣajyāḥ
Accusativebheṣajyam bheṣajyau bheṣajyān
Instrumentalbheṣajyena bheṣajyābhyām bheṣajyaiḥ bheṣajyebhiḥ
Dativebheṣajyāya bheṣajyābhyām bheṣajyebhyaḥ
Ablativebheṣajyāt bheṣajyābhyām bheṣajyebhyaḥ
Genitivebheṣajyasya bheṣajyayoḥ bheṣajyānām
Locativebheṣajye bheṣajyayoḥ bheṣajyeṣu

Compound bheṣajya -

Adverb -bheṣajyam -bheṣajyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria