Declension table of ?bheṣajī

Deva

FeminineSingularDualPlural
Nominativebheṣajī bheṣajyau bheṣajyaḥ
Vocativebheṣaji bheṣajyau bheṣajyaḥ
Accusativebheṣajīm bheṣajyau bheṣajīḥ
Instrumentalbheṣajyā bheṣajībhyām bheṣajībhiḥ
Dativebheṣajyai bheṣajībhyām bheṣajībhyaḥ
Ablativebheṣajyāḥ bheṣajībhyām bheṣajībhyaḥ
Genitivebheṣajyāḥ bheṣajyoḥ bheṣajīnām
Locativebheṣajyām bheṣajyoḥ bheṣajīṣu

Compound bheṣaji - bheṣajī -

Adverb -bheṣaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria