सुबन्तावली ?भेषजचन्द्र

Roma

पुमान्एकद्विबहु
प्रथमाभेषजचन्द्रः भेषजचन्द्रौ भेषजचन्द्राः
सम्बोधनम्भेषजचन्द्र भेषजचन्द्रौ भेषजचन्द्राः
द्वितीयाभेषजचन्द्रम् भेषजचन्द्रौ भेषजचन्द्रान्
तृतीयाभेषजचन्द्रेण भेषजचन्द्राभ्याम् भेषजचन्द्रैः भेषजचन्द्रेभिः
चतुर्थीभेषजचन्द्राय भेषजचन्द्राभ्याम् भेषजचन्द्रेभ्यः
पञ्चमीभेषजचन्द्रात् भेषजचन्द्राभ्याम् भेषजचन्द्रेभ्यः
षष्ठीभेषजचन्द्रस्य भेषजचन्द्रयोः भेषजचन्द्राणाम्
सप्तमीभेषजचन्द्रे भेषजचन्द्रयोः भेषजचन्द्रेषु

समास भेषजचन्द्र

अव्यय ॰भेषजचन्द्रम् ॰भेषजचन्द्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria