Declension table of ?bheṣajabhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativebheṣajabhakṣaṇam bheṣajabhakṣaṇe bheṣajabhakṣaṇāni
Vocativebheṣajabhakṣaṇa bheṣajabhakṣaṇe bheṣajabhakṣaṇāni
Accusativebheṣajabhakṣaṇam bheṣajabhakṣaṇe bheṣajabhakṣaṇāni
Instrumentalbheṣajabhakṣaṇena bheṣajabhakṣaṇābhyām bheṣajabhakṣaṇaiḥ
Dativebheṣajabhakṣaṇāya bheṣajabhakṣaṇābhyām bheṣajabhakṣaṇebhyaḥ
Ablativebheṣajabhakṣaṇāt bheṣajabhakṣaṇābhyām bheṣajabhakṣaṇebhyaḥ
Genitivebheṣajabhakṣaṇasya bheṣajabhakṣaṇayoḥ bheṣajabhakṣaṇānām
Locativebheṣajabhakṣaṇe bheṣajabhakṣaṇayoḥ bheṣajabhakṣaṇeṣu

Compound bheṣajabhakṣaṇa -

Adverb -bheṣajabhakṣaṇam -bheṣajabhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria