Declension table of ?bheṣajāṅga

Deva

NeuterSingularDualPlural
Nominativebheṣajāṅgam bheṣajāṅge bheṣajāṅgāni
Vocativebheṣajāṅga bheṣajāṅge bheṣajāṅgāni
Accusativebheṣajāṅgam bheṣajāṅge bheṣajāṅgāni
Instrumentalbheṣajāṅgena bheṣajāṅgābhyām bheṣajāṅgaiḥ
Dativebheṣajāṅgāya bheṣajāṅgābhyām bheṣajāṅgebhyaḥ
Ablativebheṣajāṅgāt bheṣajāṅgābhyām bheṣajāṅgebhyaḥ
Genitivebheṣajāṅgasya bheṣajāṅgayoḥ bheṣajāṅgānām
Locativebheṣajāṅge bheṣajāṅgayoḥ bheṣajāṅgeṣu

Compound bheṣajāṅga -

Adverb -bheṣajāṅgam -bheṣajāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria