Declension table of bheṣaja

Deva

NeuterSingularDualPlural
Nominativebheṣajam bheṣaje bheṣajāni
Vocativebheṣaja bheṣaje bheṣajāni
Accusativebheṣajam bheṣaje bheṣajāni
Instrumentalbheṣajena bheṣajābhyām bheṣajaiḥ
Dativebheṣajāya bheṣajābhyām bheṣajebhyaḥ
Ablativebheṣajāt bheṣajābhyām bheṣajebhyaḥ
Genitivebheṣajasya bheṣajayoḥ bheṣajānām
Locativebheṣaje bheṣajayoḥ bheṣajeṣu

Compound bheṣaja -

Adverb -bheṣajam -bheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria