Declension table of bheṣaja

Deva

MasculineSingularDualPlural
Nominativebheṣajaḥ bheṣajau bheṣajāḥ
Vocativebheṣaja bheṣajau bheṣajāḥ
Accusativebheṣajam bheṣajau bheṣajān
Instrumentalbheṣajena bheṣajābhyām bheṣajaiḥ bheṣajebhiḥ
Dativebheṣajāya bheṣajābhyām bheṣajebhyaḥ
Ablativebheṣajāt bheṣajābhyām bheṣajebhyaḥ
Genitivebheṣajasya bheṣajayoḥ bheṣajānām
Locativebheṣaje bheṣajayoḥ bheṣajeṣu

Compound bheṣaja -

Adverb -bheṣajam -bheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria