सुबन्तावली ?भेडर

Roma

पुमान्एकद्विबहु
प्रथमाभेडरः भेडरौ भेडराः
सम्बोधनम्भेडर भेडरौ भेडराः
द्वितीयाभेडरम् भेडरौ भेडरान्
तृतीयाभेडरेण भेडराभ्याम् भेडरैः भेडरेभिः
चतुर्थीभेडराय भेडराभ्याम् भेडरेभ्यः
पञ्चमीभेडरात् भेडराभ्याम् भेडरेभ्यः
षष्ठीभेडरस्य भेडरयोः भेडराणाम्
सप्तमीभेडरे भेडरयोः भेडरेषु

समास भेडर

अव्यय ॰भेडरम् ॰भेडरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria