Declension table of ?bheḍagiri

Deva

MasculineSingularDualPlural
Nominativebheḍagiriḥ bheḍagirī bheḍagirayaḥ
Vocativebheḍagire bheḍagirī bheḍagirayaḥ
Accusativebheḍagirim bheḍagirī bheḍagirīn
Instrumentalbheḍagiriṇā bheḍagiribhyām bheḍagiribhiḥ
Dativebheḍagiraye bheḍagiribhyām bheḍagiribhyaḥ
Ablativebheḍagireḥ bheḍagiribhyām bheḍagiribhyaḥ
Genitivebheḍagireḥ bheḍagiryoḥ bheḍagirīṇām
Locativebheḍagirau bheḍagiryoḥ bheḍagiriṣu

Compound bheḍagiri -

Adverb -bheḍagiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria