सुबन्तावली भयसमुपेत

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयसमुपेतम् भयसमुपेते भयसमुपेतानि
सम्बोधनम्भयसमुपेत भयसमुपेते भयसमुपेतानि
द्वितीयाभयसमुपेतम् भयसमुपेते भयसमुपेतानि
तृतीयाभयसमुपेतेन भयसमुपेताभ्याम् भयसमुपेतैः
चतुर्थीभयसमुपेताय भयसमुपेताभ्याम् भयसमुपेतेभ्यः
पञ्चमीभयसमुपेतात् भयसमुपेताभ्याम् भयसमुपेतेभ्यः
षष्ठीभयसमुपेतस्य भयसमुपेतयोः भयसमुपेतानाम्
सप्तमीभयसमुपेते भयसमुपेतयोः भयसमुपेतेषु

समास भयसमुपेत

अव्यय ॰भयसमुपेतम् ॰भयसमुपेतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria