सुबन्तावली ?भयसन्त्रस्तमानस

Roma

पुमान्एकद्विबहु
प्रथमाभयसन्त्रस्तमानसः भयसन्त्रस्तमानसौ भयसन्त्रस्तमानसाः
सम्बोधनम्भयसन्त्रस्तमानस भयसन्त्रस्तमानसौ भयसन्त्रस्तमानसाः
द्वितीयाभयसन्त्रस्तमानसम् भयसन्त्रस्तमानसौ भयसन्त्रस्तमानसान्
तृतीयाभयसन्त्रस्तमानसेन भयसन्त्रस्तमानसाभ्याम् भयसन्त्रस्तमानसैः भयसन्त्रस्तमानसेभिः
चतुर्थीभयसन्त्रस्तमानसाय भयसन्त्रस्तमानसाभ्याम् भयसन्त्रस्तमानसेभ्यः
पञ्चमीभयसन्त्रस्तमानसात् भयसन्त्रस्तमानसाभ्याम् भयसन्त्रस्तमानसेभ्यः
षष्ठीभयसन्त्रस्तमानसस्य भयसन्त्रस्तमानसयोः भयसन्त्रस्तमानसानाम्
सप्तमीभयसन्त्रस्तमानसे भयसन्त्रस्तमानसयोः भयसन्त्रस्तमानसेषु

समास भयसन्त्रस्तमानस

अव्यय ॰भयसन्त्रस्तमानसम् ॰भयसन्त्रस्तमानसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria