सुबन्तावली ?भयकर

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयकरम् भयकरे भयकराणि
सम्बोधनम्भयकर भयकरे भयकराणि
द्वितीयाभयकरम् भयकरे भयकराणि
तृतीयाभयकरेण भयकराभ्याम् भयकरैः
चतुर्थीभयकराय भयकराभ्याम् भयकरेभ्यः
पञ्चमीभयकरात् भयकराभ्याम् भयकरेभ्यः
षष्ठीभयकरस्य भयकरयोः भयकराणाम्
सप्तमीभयकरे भयकरयोः भयकरेषु

समास भयकर

अव्यय ॰भयकरम् ॰भयकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria