सुबन्तावली ?भयकम्प

Roma

पुमान्एकद्विबहु
प्रथमाभयकम्पः भयकम्पौ भयकम्पाः
सम्बोधनम्भयकम्प भयकम्पौ भयकम्पाः
द्वितीयाभयकम्पम् भयकम्पौ भयकम्पान्
तृतीयाभयकम्पेन भयकम्पाभ्याम् भयकम्पैः भयकम्पेभिः
चतुर्थीभयकम्पाय भयकम्पाभ्याम् भयकम्पेभ्यः
पञ्चमीभयकम्पात् भयकम्पाभ्याम् भयकम्पेभ्यः
षष्ठीभयकम्पस्य भयकम्पयोः भयकम्पानाम्
सप्तमीभयकम्पे भयकम्पयोः भयकम्पेषु

समास भयकम्प

अव्यय ॰भयकम्पम् ॰भयकम्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria