सुबन्तावली ?भयहारिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयहारि भयहारिणी भयहारीणि
सम्बोधनम्भयहारिन् भयहारि भयहारिणी भयहारीणि
द्वितीयाभयहारि भयहारिणी भयहारीणि
तृतीयाभयहारिणा भयहारिभ्याम् भयहारिभिः
चतुर्थीभयहारिणे भयहारिभ्याम् भयहारिभ्यः
पञ्चमीभयहारिणः भयहारिभ्याम् भयहारिभ्यः
षष्ठीभयहारिणः भयहारिणोः भयहारिणाम्
सप्तमीभयहारिणि भयहारिणोः भयहारिषु

समास भयहारि

अव्यय ॰भयहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria