सुबन्तावली ?भयहारका

Roma

स्त्रीएकद्विबहु
प्रथमाभयहारका भयहारके भयहारकाः
सम्बोधनम्भयहारके भयहारके भयहारकाः
द्वितीयाभयहारकाम् भयहारके भयहारकाः
तृतीयाभयहारकया भयहारकाभ्याम् भयहारकाभिः
चतुर्थीभयहारकायै भयहारकाभ्याम् भयहारकाभ्यः
पञ्चमीभयहारकायाः भयहारकाभ्याम् भयहारकाभ्यः
षष्ठीभयहारकायाः भयहारकयोः भयहारकाणाम्
सप्तमीभयहारकायाम् भयहारकयोः भयहारकासु

अव्यय ॰भयहारकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria