सुबन्तावली ?भयहारक

Roma

पुमान्एकद्विबहु
प्रथमाभयहारकः भयहारकौ भयहारकाः
सम्बोधनम्भयहारक भयहारकौ भयहारकाः
द्वितीयाभयहारकम् भयहारकौ भयहारकान्
तृतीयाभयहारकेण भयहारकाभ्याम् भयहारकैः भयहारकेभिः
चतुर्थीभयहारकाय भयहारकाभ्याम् भयहारकेभ्यः
पञ्चमीभयहारकात् भयहारकाभ्याम् भयहारकेभ्यः
षष्ठीभयहारकस्य भयहारकयोः भयहारकाणाम्
सप्तमीभयहारके भयहारकयोः भयहारकेषु

समास भयहारक

अव्यय ॰भयहारकम् ॰भयहारकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria