सुबन्तावली ?भयदर्शिन्

Roma

पुमान्एकद्विबहु
प्रथमाभयदर्शी भयदर्शिनौ भयदर्शिनः
सम्बोधनम्भयदर्शिन् भयदर्शिनौ भयदर्शिनः
द्वितीयाभयदर्शिनम् भयदर्शिनौ भयदर्शिनः
तृतीयाभयदर्शिना भयदर्शिभ्याम् भयदर्शिभिः
चतुर्थीभयदर्शिने भयदर्शिभ्याम् भयदर्शिभ्यः
पञ्चमीभयदर्शिनः भयदर्शिभ्याम् भयदर्शिभ्यः
षष्ठीभयदर्शिनः भयदर्शिनोः भयदर्शिनाम्
सप्तमीभयदर्शिनि भयदर्शिनोः भयदर्शिषु

समास भयदर्शि

अव्यय ॰भयदर्शि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria