सुबन्तावली ?भयभञ्जन

Roma

पुमान्एकद्विबहु
प्रथमाभयभञ्जनः भयभञ्जनौ भयभञ्जनाः
सम्बोधनम्भयभञ्जन भयभञ्जनौ भयभञ्जनाः
द्वितीयाभयभञ्जनम् भयभञ्जनौ भयभञ्जनान्
तृतीयाभयभञ्जनेन भयभञ्जनाभ्याम् भयभञ्जनैः भयभञ्जनेभिः
चतुर्थीभयभञ्जनाय भयभञ्जनाभ्याम् भयभञ्जनेभ्यः
पञ्चमीभयभञ्जनात् भयभञ्जनाभ्याम् भयभञ्जनेभ्यः
षष्ठीभयभञ्जनस्य भयभञ्जनयोः भयभञ्जनानाम्
सप्तमीभयभञ्जने भयभञ्जनयोः भयभञ्जनेषु

समास भयभञ्जन

अव्यय ॰भयभञ्जनम् ॰भयभञ्जनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria