Declension table of bhayātura

Deva

MasculineSingularDualPlural
Nominativebhayāturaḥ bhayāturau bhayāturāḥ
Vocativebhayātura bhayāturau bhayāturāḥ
Accusativebhayāturam bhayāturau bhayāturān
Instrumentalbhayātureṇa bhayāturābhyām bhayāturaiḥ bhayāturebhiḥ
Dativebhayāturāya bhayāturābhyām bhayāturebhyaḥ
Ablativebhayāturāt bhayāturābhyām bhayāturebhyaḥ
Genitivebhayāturasya bhayāturayoḥ bhayāturāṇām
Locativebhayāture bhayāturayoḥ bhayātureṣu

Compound bhayātura -

Adverb -bhayāturam -bhayāturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria