सुबन्तावली भयानकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाभयानकत्वम् भयानकत्वे भयानकत्वानि
सम्बोधनम्भयानकत्व भयानकत्वे भयानकत्वानि
द्वितीयाभयानकत्वम् भयानकत्वे भयानकत्वानि
तृतीयाभयानकत्वेन भयानकत्वाभ्याम् भयानकत्वैः
चतुर्थीभयानकत्वाय भयानकत्वाभ्याम् भयानकत्वेभ्यः
पञ्चमीभयानकत्वात् भयानकत्वाभ्याम् भयानकत्वेभ्यः
षष्ठीभयानकत्वस्य भयानकत्वयोः भयानकत्वानाम्
सप्तमीभयानकत्वे भयानकत्वयोः भयानकत्वेषु

समास भयानकत्व

अव्यय ॰भयानकत्वम् ॰भयानकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria